परंतप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परंतप [parantapa], a. [cf. P.III.2.39] Annoying or vexing others, subduing one's enemy; Bg.4.2; यः कश्चन रघूणां हि परमेकः परंतपः R.15.7. -पः A hero, conqueror.

परंतप [parantapa], a. Destroying foes (a hero).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परंतप/ पर--ं-तप mfn. destroying foes (said of heroes) MBh. R. etc.

परंतप/ पर--ं-तप m. N. of a son of मनुतामसHariv.

परंतप/ पर--ं-तप m. of a prince of मगधRagh.

"https://sa.wiktionary.org/w/index.php?title=परंतप&oldid=414522" इत्यस्माद् प्रतिप्राप्तम्