परकीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परकीयम्, त्रि, (परस्येदम् । “गहादिभ्यश्च ।” ४ । २ । १३८ । इति छः । “कुग्जनस्य परस्य च ।” इति कुक् ।) परसम्बन्धि । (यथा, मनुः । ४ । २०१ । “परकीयनिपानेषु न स्नायाच्च कदाचन ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परकीय¦ त्रि॰ परसेदम् गहादि॰ छ
“कुक जनस्य परस्य च” बार्त्ति॰ कुक्।

१ परसम्बन्धिनि।

२ नाविकाभेदे स्त्रीरसनञ्जर्य्यां तद्भेदादिकसुक्त्रं यथा
“अप्रकटितपरपुरुषानुरागा परकीया। सा च द्विविधापरोढा कन्यका चेति कन्घायाः पित्राद्यधीनत्वात्परकीयत्वम्। अस्या गुप्ता एव सर्वाः चेष्टाः। गुप्ता (रक्षिता)विदग्धाकुकटानुशयानासुदिताप्रभृतीनां वरकीयायामे-बान्तर्भावः। विदग्मा द्विविधा वान्तिदग्धा क्रियावि-[Page4233-b+ 38] दग्धा। अनुशयाना वृत्त्रस्थागविघटनेन भाविस्थाना-भावशङ्कया स्वानधिष्ठितसङ्कतस्थाने भर्त्तुर्गमनानुमानेनचानुशयाना भवति”। एतदुदाहरणानि तत्र द्वश्यानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परकीय¦ mfn. (-यः-या-यं) Another, belonging to another. f. (-या) The mistress or wife of another, one of the three objects of love, according to the Sringa4ra or amatory, doctrine. E. पर another, छ aff. कुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परकीय [parakīya], a.

Belonging to another; अर्थो हि कन्या परकीय एव Ś.4.22; Ms.4.21.

Stranger, hostile.-या Another's wife, a woman not one's own, one of the three main kinds of heroines; see अन्यस्त्री and S. D.18 et seq.; cf. also अप्रकटपरपुरुषानुरागा परकीया । सा च द्विधा । परोढा कन्यका च । कन्यकायाः पित्राद्यधीनतया परकीयता । Rasamañjarī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परकीय mf( आ)n. belonging to another or a stranger , strange , hostile(616453 -ताf. ) Mn. ( निपानn. a tank belonging to -ananother iv , 201 ) S3ak. Ka1m.

"https://sa.wiktionary.org/w/index.php?title=परकीय&oldid=414585" इत्यस्माद् प्रतिप्राप्तम्