परतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परतस्¦ अव्य॰ पर + विभक्त्यर्थे तसिल्।

१ परस्पादित्याद्यर्थे

२ पराधीने च। ततोभावेत्वपरतस्त्व पराधीनत्वे परतो-ग्राह्यशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परतस्¦ ind.
1. Afterwards.
2. Behind.
3. Otherwise, differently.
4. From an enemy. E. पर or परा, and अतमुच् aff. According to Va4chaspatya:--
1. From another.
2. Dependence. E. पर + विभक्तर्थे- तसिल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परतस् [paratas], ind.

From another; सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् Bv.1.12.

From an enemy; यशस्तु रक्ष्यं परतो यशोधनैः R.3.48.

Further, more (than), beyond, after, over (often with abl.); यो बुद्धेः परतस्तु सः Bg.3.42.

Otherwise.

Differently.

Further, afterwards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परतस्/ पर--तस् ind. = abl. of परKa1v. Pur.

परतस्/ पर--तस् ind. farther , far off , afterwards , behind( इतस्-परतस्, here-there ; सप्त पुरुषान् इतश् च परश् च, seven ancestors and seven descendants Gaut. ; सनि परतः, sc. सति, when सन्follows Pa1n2. 2-4 , 48 Sch. ) RPra1t. Hariv. R. etc.

परतस्/ पर--तस् ind. high above (in rank) Ra1jat.

परतस्/ पर--तस् ind. (with prec. abl. )after (in time) MBh. Ya1jn5. etc.

परतस्/ पर--तस् ind. beyond , above (in rank) Bhag. Ka1m.

परतस्/ पर--तस् ind. otherwise , differently W.

"https://sa.wiktionary.org/w/index.php?title=परतस्&oldid=414702" इत्यस्माद् प्रतिप्राप्तम्