परदार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदारः, (परस्य दाराः ।) परभार्य्या । तद्गमने दोषो यथा, कर्म्मलोचनम् ॥ “परदाररताश्चैव परद्रव्यहराश्च ये । अधोऽधो नरके यान्ति पीड्यन्ते यमकिङ्करैः ॥” “ब्राह्मणः क्षत्त्रियो वैश्यो यो रतः परयोषिति । याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि ॥ इहातिनिन्द्यः सर्व्वत्र नाधिकारी स्वकर्म्मसु । परत्रैबान्धकूपे च यावद्वर्षशतं वसेत् ॥ अपि च । “किन्तज्जपेन तपसा मौनेन च व्रतेन च । सुरार्च्चनेन तीर्थेन स्त्रीभिर्यस्य मनो हृतम् ॥ सर्व्वमायाकरण्डश्च धर्म्ममार्गार्गलं नृणाम् । व्यवधानञ्च तपसां दोषाणामाश्रमं परम् ॥ कर्म्मबन्धनिबद्धानां निगडं कठिनं सुत ! । प्रदीपरूपं कीटानां मीनानां वडिशं यथा ॥ विषकुम्भं दुग्धमुखमारम्भे मधुरोपमम् । परिणामे दुःखबीजं सोपानं नरकस्य च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३० । ६१ अध्यायः ॥ * ॥ “यस्तु पाणिगृहीतीं तां हित्वान्यां योषितं व्रजेत् । अगम्यागमनं तद्धि सद्यो नरककारणम् ॥ नित्यं नैमित्तिकं काम्यं यागयोग्यव्रतादिकम् । चेत्रतीर्थाटनं तस्मिन् वासो धर्म्मक्रियादिकम् ॥ स्वाध्यायादि तपो दैवं पैत्रं कर्म्म वरानने ! । यात्येतन्निष्फलं सर्व्वं परस्त्रीगमनान्नृणाम् ॥ परदाराभिगमनात् कोटि एकादशीव्रतम् । अपरं किमु वक्तव्यं निष्फलं निरये स्थितिः ॥ सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते । परयोनौ पतन् बिन्दुः कोटिपूजां विनाशयेत् ॥” इति पाद्मोत्तरखण्डे ७५ अध्यायः ॥ * ॥ अपि च । “त्याज्यं धर्म्मान्वितैर्नित्यं परदारोपसेवनम् । नयन्ति परदारा हि नरकानेकविंशतिम् ॥ सर्व्वेषामेव वर्णानामेष धर्म्मो ध्रुवोऽन्धक ! ॥ एवं पुरा सुरपते ! देवर्षिरसितोऽव्ययः । प्राह धर्म्मव्यवस्थानं खगेन्द्रायारुणाय हि । तस्मात् सुदूरतो वर्जेत् परदारान् विचक्षणः । नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥” इति वामने ६३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार¦ पु॰ ब॰ व॰

६ त॰। परस्त्रियां मनुः

३ ।

१७


“पर-दाररताश्चैव परद्रव्यहरा च ये। अधीधो नरकं यान्तिपीड्यन्ते यमकिङ्करैः” कर्मलोचनम्। परयोषिदादयो-ऽप्यत्र
“ब्राह्मणैः क्षत्रियो वैश्यो यो रतः परयोषिति” मनुः परदारान् गच्छति ठक्। पारदारिक तद्गन्तरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार¦ m. (-रः) Plu. Another's wife. E. पर, and दार a wife.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदार/ पर--दार m. sg. or pl. another's wife or wives Mn. MBh. etc.

परदार/ पर--दार m. adultery Gaut. xxii , 29

"https://sa.wiktionary.org/w/index.php?title=परदार&oldid=414728" इत्यस्माद् प्रतिप्राप्तम्