परदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदेश¦ पु॰ कर्म॰। स्वाधिष्ठितदेशात् भिन्नदेशे वृ॰ सं॰

३ ।



शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदेश¦ m. (-शः) A foreign country. E. पर, and द्रेश place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परदेश/ पर--देश m. another or a foreign or a hostile country ( opp. to स्व-द्) Var. Kat2h. Pan5c.

"https://sa.wiktionary.org/w/index.php?title=परदेश&oldid=414754" इत्यस्माद् प्रतिप्राप्तम्