परपुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परपुष्टः, पुं, (परेण काकेन पुष्टः पालितः । डिम्ब- स्फोटनाक्षमया कोकिलया हि नीडस्थं काकडिम्बमपसार्य्य स्वडिम्बे तत्र स्थापिते काक्या निजडिम्बबुद्ध्या तत्परिपाल्यते इति प्रसिद्धेरस्य तथात्वम् ।) कोकिलः । इति मेदिनी ॥ परेण पोषिते त्रि । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परपुष्ट¦ पु॰ परया काक्या पुष्टः सुष--क्त सर्बनाम्नः पुर्वत्।

१ कोकिले। कोकिलया हि डिम्बस्फोटनादक्षया काकनी॰डस्थं काकडिम्बमपसार्य्य स्वडिम्बे तत्र स्थापिते काक्यास्वडिम्बबुद्ध्याऽसौ पुव्यते इति लोकप्रसिद्धिः। परभृताद-योऽप्यत्र माघे

१२ ।

११

६ ।

२ अन्यपालिते त्रि॰।

३ वेश्या-याम् स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परपुष्ट¦ mfn. (-ष्टः-ष्ठा-ष्टं)
1. Fostered, nourished, &c. by a stranger. m. (-ष्टः) The Kokila or Indian cuckoo. f. (-ष्टा)
1. A harlot, a whore.
2. A parasite plant. E. पर another, पुष्ट cherished.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परपुष्ट/ पर--पुष्ट mfn. nourished by -ananother or a stranger L.

परपुष्ट/ पर--पुष्ट m. the Kokila or Indian cuckoo(See. -भृत्below and अन्य-प्) MBh. Ka1v. etc.

परपुष्ट/ पर--पुष्ट m. a harlot L.

परपुष्ट/ पर--पुष्ट m. a parasitical plant L.

परपुष्ट/ पर--पुष्ट m. N. of a daughter of a king of कौशाम्बिKatha1s.

"https://sa.wiktionary.org/w/index.php?title=परपुष्ट&oldid=414849" इत्यस्माद् प्रतिप्राप्तम्