परमाणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणुः, पुं, (परमः सर्व्वचरमकोऽणुः ।) पृथिव्यादिभूतचतुष्टयानां द्ब्यणुकानामवयवः । स च नित्यः निरवयवः ततः किमपिसूक्ष्मं नास्ति । यथा, -- “नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा । अनित्या तु तदत्या स्यात् सैवावयवयोगिनी ॥” पारिमाण्डल्यनामकतत्परिमाणन्तु न कस्यापि कारणम् । यथा, “पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥” जलादिपरमाणुरूपस्य नित्यत्वम् । पार्थिवपर- माणुरूपस्यानित्यत्वम् । पार्थिवपरमाणुरूप- स्यानित्यत्वम् । यथा, भाषापरिच्छेदे ॥ “जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ।” तैरेव परमाणुभिराद्युपादानैर्द्व्यणुकत्रसरेण्वादि- क्रमेण स्थूलक्षितिजलतेजोमरुतः सृजति परमे- श्वरः । यथा आयोजनं परमाणुकर्म्म तथा च सर्गाद्यकालीनं द्ब्यणुकारम्भकपरमाणुकर्म्म यत्नजन्यं प्रयत्नवदात्मसंयोगजन्यं वा कर्म्मत्वात् अस्मदादिशरीरकर्म्मवत् इति कुसुमाञ्जलिः ॥ प्रलयेऽतिस्थूलस्थूलनाशानन्तरं परमाणुक्रिया- विभागपूर्ब्बसंयोगनाशादिक्रमेण द्व्यणुकनाशा- त्तिष्ठन्ति परमाणव एवेति । यथा, -- “दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः ।” इति प्राचीनकारिका ॥ तस्य महत्त्वाभावादतीन्द्रियत्वम् । यथा । महत्त्वं षड्विधे हेतुरिति भाषापरिच्छेदः ॥ * ॥ कालविशेषः । यथा, श्रीभागवते ३ । ११ । ४-५ ॥ “स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतो विशेषभुग् यस्तु कालः स परमो महान् ॥ अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥” अस्यार्थः । एतदेव प्रपञ्चयति स इत्यादिना । सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्ते स कालः परमाणुः तस्यैवाविशेषं साकल्यं यो भुङ्क्ते स परममहान् । अयमर्थः ग्रहर्क्षताराचक्रस्थ इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमति- क्रामति तावान् कालः परमाणुः । यावता च द्वादशराश्यात्मकं सर्व्वं भुवनकोषमतिक्रामति स परममहान् संवत्सरात्मकः तस्यैवावृत्त्या युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति । तथा च पञ्चमे सूर्य्यगत्यैव कालादिविभागं वक्ष्यति । ५ । इदानीं द्व्यणुकादिलक्षणपूर्व्वकं मध्यमकालावस्थां कथयति द्वौ परमाणू अणुः स्यात् त्रयोऽणव- स्त्रसरेणुः स तु प्रत्यक्ष इत्याह जालार्केति गवाक्षप्रविष्टेष्वर्करश्मिष्ववगतः कोऽसौ योऽति- लघुत्वेन खमेवानुपतन् अगात् गतः । न गामिति पाठे खमेवानुपतन्नवगतः न तु गां पृथ्वीम् । इति श्रीधरस्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु¦ पु॰{??}र्म॰। सर्वापकृष्टे परिमाणयुक्ते वैशेषिकमत-प्रसिद्धे क्षित्यप्तेजोमरुतां

१ सूक्ष्मांशभेदे तस्य च नि-त्यत्वं तैरङ्गीकृतम् तन्नाशकाभावात्। ततो महाभूता-रम्भप्रकारस्तु उत्पत्तिशब्दे

११

१५ पृ॰ कणादभाष्यन्याय-कन्दल्योरुक्तो दर्शितः।
“दोधूयमानास्तिष्ठन्ति प्रलयेपवमाणवः” इत्युक्तिस्तु सर्जनोन्मुखवायुपरमाणुविषया उत्पत्तिशब्ददर्शिते कणादभाष्यवाक्ये वायवीयपर-माणूनां प्रथमं क्रियोत्पत्त्यैव दोधूयमानत्वोक्तेः अ-न्येषां च तत्प्रेरणेनैव ततः परं क्रियोत्पत्तेः सम्भवात्। अन्यथा वायवीयपरमाणौ दोधूयमानत्वविशेषणासम्भवइति विवेच्यम्।

२ परमाण्ववच्छिन्ने कालभेदे
“स कालःपरमाणुर्वै यो भुङ्क्ते षरमाणुताम्। सतो विशेष-भुग्यस्तु कालः स परमो महान्” भाग॰

३ ।

११ ।


“सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो भुङ्क्तेस कालः परमाणुः तस्यैव विशेषं साकल्यं यो भुङ्क्तेस परमोमहान्। अयमर्थः
“ग्रहर्क्षताराचक्रस्थ” इत्यादिना यत् सूर्य्यपर्य्यटनं वक्ष्यति तत्र सूर्य्यो या-वता परमाणुदेशमतिक्रामति तावान् कालः परमाणुः। यावता च द्वादशराश्यात्मकं सर्वं भुवनकोषमतिक्रामतिस परमो महान् संवत्सरात्मकः तस्यैवावृत्त्या युग-मन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति” श्रीधरस्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु¦ m. (-णुः)
1. An atom, the invisible base of all aggregate bodies; thirty of them are supposed to form a mote in a sunbeam; the lowest measure of weight; in Logic, six of them form the first perceptible object.
2. A measure of time, the sun's passage past an atom of matter. E. परम first, and अणु an atom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमाणु/ परमा m. an infinitesimal particle or atom (30 are said to form a mote in a sun-beam) Ya1jn5. Yogas. MBh. etc. (See. भृत्य-प्)

परमाणु/ परमा m. the passing of a sun-beam past an atom of matter Pur.

परमाणु/ परमा n. 1/8 of a मात्राVPra1t.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARAMĀṆU : See under Trasareṇu.


_______________________________
*5th word in right half of page 567 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परमाणु&oldid=500796" इत्यस्माद् प्रतिप्राप्तम्