परमात्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमात्मन्¦ पु॰ कर्म॰। परमेश्वरे
“स्वर्गापवर्गयोर्मार्गमाम-नन्ति मनीषिणः। यदपास्तिमसावत्र षरमात्मा निरू-प्यते” कुसुमा॰।
“परमात्मा परं ब्रह्म निर्गुणं प्रकृतेःपरः। कारणं कारणानाञ्च श्रीकृष्णो भगवान् खयम्” ब्रह्मवे॰ पु॰ प्रकृति॰

२३ अ॰ गोता

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमात्मन्¦ m. (-त्मा) The Supreme Being, considered as the soul of the universe. E. परम first, आत्मन् spirit or soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमात्मन्/ परमा m. all the heart (only instr. = परमेण चेतसा, col. 1) MBh.

परमात्मन्/ परमा m. the Supreme Spirit Up. Mn. MBh. etc. (See. RTL. 37 ).

"https://sa.wiktionary.org/w/index.php?title=परमात्मन्&oldid=415185" इत्यस्माद् प्रतिप्राप्तम्