परमात्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमात्मा, [न्] पुं, (परमः केवलः आत्मा ।) परं ब्रह्म । तत्पर्य्यायः । आपोज्योतिः २ चिदात्मा ३ । यथा, -- “परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः । कारणं कारणानाञ्च श्रीकृष्णो भगवान् स्वयम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । १५ । “पूतात्मा परमात्मा च मुक्तानां परमा गतिः ॥” महादेवः । यथा, तत्रैव । १३ । १७ । १३७ । “प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृक् ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARAMĀTMĀ : The Supreme Spirit. The vitality behind Jīvātmā (soul). (See under Jīvātmā and Brahman).


_______________________________
*6th word in right half of page 567 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परमात्मा&oldid=500797" इत्यस्माद् प्रतिप्राप्तम्