परमार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमार्थः, पुं, (परमः श्रेष्ठः अर्थः ।) उत्कृष्ट- वस्तु । यथार्थः । यथा, -- “प्रपञ्चो यदि वर्त्तेत निवर्त्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥” इति माण्डूक्यवार्त्तिकम् ॥ (तथा च कुमारे । ५ । ७५ । “उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ॥” परमः मुख्यः अर्थः प्रयोजनमिति विग्रहे । मोक्षः । सुखम् । सुखभोगः दुःखाभावः ॥ इति न्यायदर्शनम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमार्थ¦ पु॰ कर्म॰।

१ उत्कृष्टवस्तुनि

२ यथार्थे च माण्डुक्यवार्त्तिकं तत्र अर्थस्य अबाधितत्वात् परमत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमार्थ¦ m. (-र्थः)
1. Truth, fitness.
2. Spiritual knowledge.
3. Any excel- lent or important aim or object.
4. The best sense.
5. The best kind of wealth E. परम, and अर्थ object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परमार्थ/ परमा m. the highest or whole truth , spiritual knowledge MBh. Ka1v. Veda7ntas. etc. ( ibc. ; एन, आत्, in reality)

परमार्थ/ परमा m. any excellent or important object W.

परमार्थ/ परमा m. the best sense ib.

परमार्थ/ परमा m. the best kind of wealth ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--illustrated by the life of निदाघ, a pupil of ऋभु. Vi. II. १४. १६ and ३१; chh. १५ and १६.

"https://sa.wiktionary.org/w/index.php?title=परमार्थ&oldid=432298" इत्यस्माद् प्रतिप्राप्तम्