परम्पर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्परः, पुं, (परं पिपर्त्तीति । पॄलि पूर्त्तौ + अच् । “तत्पुरुषे कृतीति” अलुक् ।) प्रपौत्त्रादिः । मृगभेदः । इति हेमचन्द्रः ॥ प्रपौत्त्रतनयः । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्पर¦ mfn. (-रः-रा-रं) Successive, proceeding from one to another, from father to son, &c. m. (-रः)
1. A sort of deer.
2. A great-great-grand- son. f. (-रा)
1. Race, progeny, lineage.
2. Order, method, continu- ous arrangement, regular series or succession.
2. Hurting, killing, injury. E. पर subsequent, repeated, and the nasal augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्पर/ पर--म्-पर mfn. one following the other , proceeding from one to another (as from father to son) , successive , repeated MBh. Sus3r.

परम्पर/ पर--म्-पर m. a great great-grandson or great-grandson with his descendants L.

परम्पर/ पर--म्-पर m. a species of deer L.

"https://sa.wiktionary.org/w/index.php?title=परम्पर&oldid=415388" इत्यस्माद् प्रतिप्राप्तम्