परम्परा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्परा, स्त्री, अन्वयः । (यथा, कुमारे । ६ । ४९ । “गगनादवतीर्णा सा यथां वृद्धपुरःसरा । तोयान्तर्भास्कराली च रेजे मुनिपरम्परा ॥”) सन्तानः । बधः । हिंसा । इति हेमचन्द्रः ॥ परी- पाटी । अनुक्रमः । इति शब्दरत्नावली ॥ यथा, “इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ एवं परम्पराप्राप्तं तथा राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ! ॥” इति श्रीभगवद्गीतायां ४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्परा¦ स्त्री परम् अतिशयेन पृणाति पिपूर्त्ति वा पृ-पॄ--वा अच्।

१ वंशे

२ सन्ततौ अविच्छिन्नधारायाम्हेमच॰
“एवं परम्पराप्राप्तो योगः प्रोक्तोमयाऽनघ!” गीता

३ बधे

४ अनुक्रमे च

५ मृगभेदे मेदि॰ प्रपौत्रादौ

६ अन्वते

७ प्रपौत्रसुते पु॰ शब्दच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्परा/ पर--म्-परा f. an uninterrupted row or series , order , succession , continuation , mediation , tradition(616232 रयाind. by tradition , indirectly) MBh. Ka1v. etc.

परम्परा/ पर--म्-परा f. lineage , progeny L.

परम्परा/ पर--म्-परा f. hurting , killing L.

"https://sa.wiktionary.org/w/index.php?title=परम्परा&oldid=415395" इत्यस्माद् प्रतिप्राप्तम्