सामग्री पर जाएँ

परराष्ट्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परराष्ट्र/ पर--राष्ट्र n. the country of an enemy Kull. on Mn. vii , 153.

"https://sa.wiktionary.org/w/index.php?title=परराष्ट्र&oldid=415407" इत्यस्माद् प्रतिप्राप्तम्