परशुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशुः, पुं, (परान् शत्रून् शृणाति हिनस्त्यनेनेति । शॄ हिंसायाम् + “आङ्परयोः खनिशॄभ्यां डिच्च ।” उणां । १ । ३४ । इति कुः स च डित् ।) अस्त्र- विशेषः । टाङ्गी इति भाषा ॥ तत्पर्य्यायः । पर्शुः २ परश्वधः ३ पर्श्वधः ४ स्वधितिः ५ कुठारः ६ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८९ । १४ । “ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् । आहत्य देवीबाणौघैरपातयत भूतले ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परशुः [paraśuḥ], [परं-शृणाति, शॄ-कु डिच्च; cf. Uṇ.1.34.]

An axe, a hatchet, a battle-axe; तर्जितः परशुधारया मम R.11.78.

A weapon in general.

A thunderbolt.

Comp. धरः an epithet of Paraśurāma.

of Gaṇeśa.

a soldier armed with an axe. -मुद्रा a kind of pose in Tantraśāstra. -रामः 'Rāma with the axe', N. of a celebrated Brāhmaṇa warrior, son of Jamadagni and the sixth incarnation of Viṣṇu. [While young he cut off with his axe the head of his mother Reṇukā at the command of his father when none of his other brothers was willing to do so; (see जमदग्नि). Some time after this, king Kārtavīrya went to the hermitage of his father, and carried off his cow. But Paraśurāma, when he returned home, fought with the king and killed him. When his sons heard this they became very angry, and repaired to the hermitage, and on finding Jamadagni alone, they shot him dead. When Paraśurāma, who was not then also at home, returned, he became very much exasperated, and made the dreadful vow of exterminating the whole Kṣatriya race. He succeeded in fulfilling this vow, and is said to have 'rid the earth thrice seven times of the royal race'. He was afterwards, destroyer of the Kśatriyas as he was, defeated by Rāma, son of Daśaratha, though quite a boy of sixteen (see R.11.68- 91). He is said to have at one time pierced through the Krauñcha mountain, being jealous of the might of Kārtikeya; cf. Me.57. He is one of the seven chirajivins and is believed to be still practising penance on the Mahendra mountain; cf. Gīt 1.: क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शामतभवतापम् । केशव धृतभृगुपतिरूप जय जगदीश हरे ।]. -वनम् N. of a certain part of hell.

"https://sa.wiktionary.org/w/index.php?title=परशुः&oldid=415459" इत्यस्माद् प्रतिप्राप्तम्