परश्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परश्वः, [स्] व्य, श्वः परदिनम् । आगामि- दिनात् परदिनम् । इत्यमरः । ३ । ४ । २२ ॥ अस्य टीका परश्वःशब्दे द्रष्टव्या । गतदिनात् पूर्ब्बदिनम् । पर्शु इति भाषा ॥ यथा, -- “परश्वश्च महाभाग ! स्नातुं गङ्गाह्रदं गता । अवतीर्णा विकृष्टास्मि वृद्धनागेन केनचित् ॥” इति मार्कण्डेयपुराणे अबीक्षिञ्चरितम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परश्वस् अव्य।

परे_अह्नि

समानार्थक:परेद्यवि,परश्वस्

3।4।22।1।3

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परश्वस्¦ अव्य॰ परःश्वस् + पृषो॰। आगामिदिनात् परदिनेअमरटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परश्वस्¦ ind. The day after to-morrow. E. पर after, अवस् to-morrow; also परःश्वस्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परश्वस्/ पर--श्वस् ind. the day after to-morrow MBh. Hariv. etc. (See. परः-श्वस्under परस्).

"https://sa.wiktionary.org/w/index.php?title=परश्वस्&oldid=415488" इत्यस्माद् प्रतिप्राप्तम्