परसंज्ञक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परसंज्ञकः, पुं, (परा श्रेष्ठा संज्ञा अस्य । ततः कप् ।) आत्मा । इति शब्दरत्नाबली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परसंज्ञक¦ पु॰ परः संज्ञाऽस्य कप्। देहादिभ्यः परस्मिन्आत्मनि शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परसंज्ञक¦ m. (-कः) The soul. E. पर best, संज्ञा name or title; aff. कप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परसंज्ञक/ पर--संज्ञक m. " called Supreme " , the soul L.

"https://sa.wiktionary.org/w/index.php?title=परसंज्ञक&oldid=415491" इत्यस्माद् प्रतिप्राप्तम्