परस्पर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्परम्, त्रि, (“सर्व्वनाम्ने द्बे वाच्ये समासवच्च बहुलम् ।” वार्त्तिं असमासवद्भावे पूर्ब्बपदस्य सुपः सुर्व्वक्तव्यः । कस्कादित्वात् विसर्जनीयस्य सः ।) अन्योन्यम् । इतरेतरम् । यथा, -- “वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः । परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवादरेण ॥” इति भट्टिः । २ । ५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर¦ त्रि॰
“सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्” वार्त्ति॰
“समासवद्भावे पूर्वपदस्य सुर्वक्तव्यः” वार्त्ति॰सुः। इतरेतरशब्दार्थे अत्र स्त्रीक्लीवयोस्तु
“स्त्रीनपुं-सकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्यः” वार्त्ति॰आम् परस्परामित्येव। भट्टिः

२ सर्गे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर¦ mfn. (-रः-रा-रं) Mutual, interchanging. E. पर another repeated: from one to another.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर [paraspara], a.

Mutual; परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ Pt.3.186; परस्परां विस्मय- वन्ति लक्ष्मीमालोकयांचक्रुरिवादरेण Bk.2.5.

(pl.) Like one another; Mb.12. -pron., a. Each other, one another (used in the sing. only; often in comp.); परस्परस्योपरि पर्यचीयत R.3.24;7.38; अविज्ञातपरस्परैः अपसर्पैः 17.51; परस्पराक्षिसादृक्ष्यम् 1.4;3.24. Note: The acc. and abl. singulars are often used adverbially in the sense of 'mutually', reciprocally', 'one another', 'by, from' or 'to one another'. 'against one another' &c.; see परस्परं भावयन्तः श्रेयः परमवाप्स्यथ Bg.3.11;1.9; R.4. 79;6.46;7.14,53;12.94. -Comp. -अदिन् a. consuming one another; परस्परादिनस्स्तेनाः (भवन्ति) Ms.12.59.-ज्ञः a friend. -विलक्षण a. mutually opposing; परस्पर- विलक्षणा गुणविशेषाः Sāṅ. K.36. -व्यावृत्तिः f. mutual exclusion. -स्थित a. standing opposite to one another.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्पर/ परस्-पर mf( आ)n. (fr. nom. sg. m. of पर+ पर; See. अन्योऽन्य)mutual , each other's Bhat2t2.

परस्पर/ परस्-पर mf( आ)n. pl. like one another MBh. xii , 2420

परस्पर/ परस्-पर rarely ifc. e.g. अविज्ञात-परस्परैः, " not knowing each other " Ragh. xvii , 51.

"https://sa.wiktionary.org/w/index.php?title=परस्पर&oldid=415509" इत्यस्माद् प्रतिप्राप्तम्