परस्मैपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्मैपदम्, क्ली, (परस्मै परार्थं परबोधकं पदम् । दशलकाराणां प्रत्येकं पूर्ब्बनवविभक्तयः । यथा, “लडादिषु पूर्ब्बे नव परस्मैपदं परे नव आत्मने- पदं परिभाष्यन्ते । इति संक्षिप्तसारव्याकरणम् ॥ (ताश्च पाणिनिमते । तिप् तस् झि । सिप् थस् थ । मिप् वस् मस् ॥) वोपदेवेनास्य पसंज्ञा कृता । यथा । “नवशः पमे ञितोऽन्य- ङिद्भ्यां घे ।” इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्मैपद¦ न॰ परस्मै परोद्देशार्थफलकं पदम
“वैयाकर-णाख्यायां चतुर्थ्याः” अलुक्समा॰। पाणिनिपरिभा-षितेषु लकारादेशानामष्टानां मध्ये प्रथमेषु तिप्तस्झी-त्यादिषु नवसु।
“शेषात् कर्त्तरि परस्मैपदम्” पा॰[Page4240-a+ 38]
“आत्मनेपदनिमित्तहीनात् धातोः परस्मैपदं स्यात्” सि॰ कौ॰ आत्मनेपदनिमित्तं च
“कर्त्त्रभिप्राये क्रिया-फले” इत्युक्तं कर्तृगामिक्रियाफलत्वं तच्छून्यत्वेन पर-गामिक्रियाफलबोधयोग्यत्वादस्य परस्मैपदत्वसंज्ञेतिबोध्यम्। एवं परस्मैभाषाऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्मैपद¦ n. (-दं) The transitive or active verb. E. परस्मै to another, पद an inflected word.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्मैपदम् [parasmaipadam] परस्मैभाषा [parasmaibhāṣā], परस्मैभाषा 'A voice for another', one of the two voices in which verbs in Sanskrit are conjugated; आत्मनेपदनिमित्तहीनाद् धातोः परस्मैपदं स्यात्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्मैपद/ परस्मै--पद n. " word for another " , the transitive or active verb and its terminations Pa1n2. 1-4 , 99 , etc.

परस्मैपद/ परस्मै--पद n. ( pl. ) iii , 4 , 82.

"https://sa.wiktionary.org/w/index.php?title=परस्मैपद&oldid=500799" इत्यस्माद् प्रतिप्राप्तम्