सामग्री पर जाएँ

परस्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्व¦ n. (-स्वं) Another person's property. E. पर, and स्व own.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्व/ पर--स्व n. sg. or pl. -ananother's property Mn. MBh. etc.

परस्व/ पर--स्व mfn. = सर्वस्व-भूतMantraBr. Sch.

"https://sa.wiktionary.org/w/index.php?title=परस्व&oldid=415538" इत्यस्माद् प्रतिप्राप्तम्