पराग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परागः, पुं, (परागच्छतीति । गम + अन्येभ्यो- पीति डः ।) पुष्पधूलिः । तत्पर्य्यायः । सुमनो- रजः २ कौसुमरेणुः ३ । इत्यमरः । २ । ४ । १७ ॥ पुष्परेणुः ४ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशती । ५०६ ॥ “लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”) धूलिः ॥ (यथा, रघुः । ४ । ३० । “प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुस्कन्धेव सा चमूः ॥”) स्नानीयद्रव्यम् ॥ गिरिप्रभेदः ॥ विख्यातिः ॥ उपरागः ॥ चन्दनम् । इति मेदिनी ॥ स्वच्छन्द- गमनम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराग पुं।

पुष्परेणुः

समानार्थक:पराग,सुमनोरज,किञ्जल्क,पराग,पक्ष्मन्

2।4।17।2।3

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

पदार्थ-विभागः : अवयवः

पराग पुं।

पुष्परेणुः

समानार्थक:पराग,सुमनोरज,किञ्जल्क,पराग,पक्ष्मन्

3।3।21।1।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

पदार्थ-विभागः : अवयवः

पराग पुं।

स्नानीयादि_गन्धद्रव्यम्

समानार्थक:पराग

3।3।21।1।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

पराग पुं।

रजः

समानार्थक:रेणु,धूलि,पांसु,रजस्,पराग

3।3।21।1।1

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि। गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥

 : पिष्टस्य_रजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराग¦ पु॰ परागच्छति परा + गम--ड।

१ धूलिमात्रे

२ पुष्प-रजसि माघः

६ ।



३ स्नानीयद्रव्ये कुङ्कुमचूर्णादौअमरः।

४ उपरागे

५ चन्दने च मेदि॰

६ स्वच्छन्दगतौशब्दच॰। [Page4240-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराग¦ m. (-गः)
1. The pollen or farina of a flower.
2. Dust.
3. Fra- grant powder used after bathing.
4. Sandal.
5. The name of a mountain.
6. Fame, celebrity.
7. An eclipse of the sun or moon.
8. Following one's own inclinations. E. परा implying supremacy, &c. and ग who goes, ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परागः [parāgḥ], 1 The pollen of a flower; स्फुटपरागपरागतपङ्कजम् Śi.6.2; Amaru.54.

Dust in general; प्रतापो$ग्रे ततः शब्दः परागस्तदनन्तरम् R.4.3.

Fragrant power used after bathing.

Sandal.

An eclipse of the sun or moon.

Fame, celebrity.

Independence, self-will.

Medicinal powder; Mātaṅga L.11.28.

Powder; काये$पि कर्पूरपरागपूरः Mv.7.17.

परागम् [parāgam], 1 P.

To return; तदयं परागत एवास्मि U.5.

To surround, encompass, pervade; स्फुटपरागपरागत- पङ्कजम् Śi.6.2.

Ved. To go away, depart.

To die.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराग m. (prob. for अप-र्) , the pollen of a flower Ka1v. Pur. etc.

पराग m. dust Ragh. iv , 30

पराग m. fragrant powder used after bathing L.

पराग m. sandal L.

पराग m. an eclipse of the sun or moon L.

पराग m. fame , celebrity L.

पराग m. independence L.

पराग m. N. of a mountain L.

"https://sa.wiktionary.org/w/index.php?title=पराग&oldid=415588" इत्यस्माद् प्रतिप्राप्तम्