परागम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परागम् [parāgam], 1 P.

To return; तदयं परागत एवास्मि U.5.

To surround, encompass, pervade; स्फुटपरागपरागत- पङ्कजम् Śi.6.2.

Ved. To go away, depart.

To die.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परागम्/ परा- P. -गच्छति, to go away , depart , die AV. S3Br.

"https://sa.wiktionary.org/w/index.php?title=परागम्&oldid=415602" इत्यस्माद् प्रतिप्राप्तम्