पराजय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजयः, पुं, (परा + जि + अप् ।) रणे भङ्गः । इत्यमरः । २ । ८ । १११ ॥ (अत्र रण इत्युप- लक्षणं वस्तुतस्तु विद्यावादादावपीतिबोद्धव्यम् ।) तत्पर्य्यायः । भङ्गः २ हारी ३ हारिः ४ परा- भवः ५ । इति शब्दरत्नावली ॥ (यथा, मनुः । ७ । १९९ । “अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विवर्ज्जयेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजय पुं।

पराजयः

समानार्थक:भङ्ग,पराजय,अभिषङ्ग

2।8।111।2।4

प्रद्रावोद्द्रावसंद्रावसंदावा विद्रवो द्रवः। अपक्रमोऽपयानं च रणे भङ्गः पराजयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजय¦ पु॰ परा + जि--अच्। पराभवे (हारि) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजय¦ m. (-यः)
1. Defeat.
2. Overpowering.
3. Loss, failure, (as in law suit.)
4. The being overcome by, (with an ablative.) E. परा imply- ing encounter, contest, and जय victory.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजयः [parājayḥ], 1 Overpowering, conquest, conquering, subjugating, defeat; विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् R.11.19; Ms.7.199.

Being overcome by, not being able to suffer (with abl.); as in अध्ययनात् पराजयः

Losing, loss, failure (as in a law-suit); अन्यथावादिनो (साक्षिणः) यस्य ध्रुवस्तस्य पराजयः Y.2.79.

Deprivation.

Desertion.

"https://sa.wiktionary.org/w/index.php?title=पराजय&oldid=500802" इत्यस्माद् प्रतिप्राप्तम्