सामग्री पर जाएँ

पराजित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजितः, त्रि, (परा + जि + कर्म्मणि क्तः ।) कृतपराजयः । हारितः । तत्पर्य्यायः । परा- भूतः २ विजितः ३ निर्जितः ४ जितः ५ । इति शब्दरत्नावली ॥ “इदं वाच्यमिदमवाच्यमेवं सति पराजितो भवतीति इमानि खलु पदानि भिषग्- वादमार्गज्ञानार्थमधिगम्यानि भवन्ति ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजित वि।

निर्जितः

समानार्थक:पराजित,पराभूत

2।8।112।1।1

पराजितपराभूतौ त्रिषु नष्टतिरोहितौ। प्रमापणं निबर्हणं निकारणं विशारणम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजित¦ त्रि॰ परा + जि--कर्मणि क्त। पराभूते कृतपराजये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजित¦ mfn. (-तः-ता-तं)
1. Conquered, defeated, overcome.
2. Won at dice, &c. E. परा encounter, and जित conquered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराजित [parājita], p. p.

Conquered, subjugated, defeated.

Condemned by law, cast or defeated (as in a lawsuit).

"https://sa.wiktionary.org/w/index.php?title=पराजित&oldid=500803" इत्यस्माद् प्रतिप्राप्तम्