पराधीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराधीनः, त्रि, (परस्य परेषां वा अधीनः ।) परवशः । तत्पर्य्यायः । परतन्त्रः २ परवान् ३ नाथवान् । इत्यमरः । ३ । १ । १६ ॥ तस्य जीवन्मृतत्वं यथा, -- “स्वाधीनवृत्तेः साफल्यं न पराधीनवृत्तिता । ये पराधीनकर्म्माणो जीवन्तोऽपि च ते मृताः ॥” इति गरुडपुराणें ११३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराधीन वि।

परतन्त्रः

समानार्थक:परतन्त्र,पराधीन,परवत्,नाथवत्

3।1।16।1।2

परतन्त्रः पराधीनः परवान्नाथवानपि। अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराधीन¦ त्रि॰ पर + ङि अधि इति अलौकिकवाक्ये समासेअध्युत्तरपदात् ख, परस्याधीनो वा। परायत्ते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराधीन¦ mfn. (-नः-ना-नं) Dependant, subject, subservient. E. पर another, and अधीन humble, docile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराधीन/ परा mf( आ)n. = र-वशMn. MBh. etc.

पराधीन/ परा mf( आ)n. ( ifc. )entirely engaged in or intent upon or devoted to Ka1d. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पराधीन&oldid=415684" इत्यस्माद् प्रतिप्राप्तम्