पराभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराभवः, पुं, (पराभूयते इति पराभवनमित्यर्थः । परा + भू + भावे अप् ।) तिरस्कारः । (यथा, मार्कण्डेये । १८ । २८ । “मद्यासक्तोऽहमुच्छिष्टो नचैवाहं जितेन्द्रियः । कथमिच्छथ मत्तोऽपि देवाः शत्रुपराभवम् ॥”) अस्य पर्य्यायः । न्यक्कारः २ तिरस्क्रिया ३ परि- भावः ४ विप्रकारः ५ परिभवः ६ अभिभवः ७ अत्याकारः ८ निकारः ९ । इति हेमचन्द्रः ॥ विनाशः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराभव¦ पु॰ परा + भू--अप्।

१ तिरस्कारे

२ अभिमये

३ विनाशेच मेदि॰। आर्षे तु ऋदोरपं बाधित्वा क्वचित् घञ्। पराभाय तत्रार्थे भा॰ भी॰

४३ अ॰ उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराभवः [parābhavḥ], 1 (a) Defeat, discomfiture, overthrow; पराभवो$प्युत्सव एव मानिनाम् Ki.1.41. (b) Mortification, humiliation; कुबेरस्य मनःशल्यं शंसतीव पराभवम् Ku.2.22; तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् Gīt.12.

Contempt, disregard, disrespect.

Destruction.

Disappearance, separation (sometimes written पराभाव).

N. of the 4 th year in the cycle of 6 years.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराभव/ परा-भव m. vanishing , disappearance , dissolution , separation R.

पराभव/ परा-भव m. overthrow , defeat , humiliation , mortification , contempt , injury , destruction , ruin S3Br. MBh. Ka1v. etc.

पराभव/ परा-भव m. N. of the 40th (or 14th) year in Jupiter's cycle of 6o years Var. (See. परावसु)

"https://sa.wiktionary.org/w/index.php?title=पराभव&oldid=500805" इत्यस्माद् प्रतिप्राप्तम्