परारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि, व्य (पूर्ब्बतरे वत्सरे इत्यर्थे “सद्यः परुत्- परारीति ।” ५ । ३ । २२ । इति पूर्ब्बतरस्य परभावः आरि च संवत्सरे ।) पूर्व्वतरवत्सरे । गततृतीयवर्षे । इत्यमरभरतौ ॥ (परस्य अरिः ।) परशत्रौ त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि अव्य।

पूर्वतरे_अब्दे

समानार्थक:परारि

3।4।20।1।2

परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति। अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि¦ अव्य॰ पूर्वतरे वर्षे पूर्वतर + अरि नि॰ परादेशः।

१ पूर्वतरवत्सरे गततृतीयवत्सरे। अस्य च सप्तम्यर्थमात्र-वृत्तित्यम्। ततः भवार्थे त्न। परारित्र तत्र भवे त्रि॰। परोऽरिः।

३ अत्यन्तशत्रौ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि¦ ind. The year before last. E. पर another, (last.) अरि aff. in this sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि [parāri], ind. The year before last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परारि ind. ( पर+?) in the year before last Pa1n2. 5-3 , 22.

"https://sa.wiktionary.org/w/index.php?title=परारि&oldid=415777" इत्यस्माद् प्रतिप्राप्तम्