परार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्थ¦ त्रि॰ परस्मै इदम्
“अर्थेन सह नित्यसमासोबिशेष्यनिघ्नता च” वार्त्ति॰ अर्थेन सह नित्यं चतुर्थीत॰।

१ परनिमित्तके। परः अर्थो उद्देश्यो यस्य वा तत्रार्थे

६ त॰।

२ परप्रयोजनादौ पु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Having another object or sense, &c.
2. Designed or purposed by another.
3. The highest interest.
4. The chief meaning. n. (-र्थं) For the sake or good of another. E. पर, and अर्थ object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्थ/ परा m. the highest advantage or interest , an important object MBh.

परार्थ/ परा m. sexual intercourse Pan5c.

परार्थ/ परा m. -ananother's -advadvantage or -intinterest( ibc. , 616368 र्थम्ind. or 616368.1 र्थेind. for another or for others or for something else) Mn. MBh. Ka1v. etc.

परार्थ/ परा mfn. (also -क)having -ananother object

परार्थ/ परा mfn. designed for -ananother

परार्थ/ परा m. dependent on something else(616371 -ताf. 616371.1 -त्वn. ) S3rS. Sa1m2khyak. Tarkas.

परार्थ/ परा परा-र्धetc. See. under पर, p. 587 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=परार्थ&oldid=415785" इत्यस्माद् प्रतिप्राप्तम्