परावृज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परावृज्¦ पु॰ परावृनक्ति तपसा पापं वर्जयति परा + वृजीवर्जने क्विप्। ऋषिभेदे ऋ॰

१ ।

११

२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परावृज्/ परा- P. -वृणक्ति( impf. -वृणक्; pf. -ववृजुर्; aor. -वर्क्, -वर्क्तम्) , to turn away; (with शीर्षा)to flee RV. ; to wring off (as a head) ib. ; to throw away , remove , reject , abandon ib.

परावृज्/ परा- m. an out-caste , wretch , miserable RV. ( Sa1y. " N. of a person ").

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parāvṛj, 1, 493, headline, for ‘49,’ read ‘493.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=परावृज्&oldid=473850" इत्यस्माद् प्रतिप्राप्तम्