पराशॄ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराशॄ/ परा- P. -शृणाति( Impv. -शृणीहि, णीतम्, णन्तुRV. ; aor. -शरीत्, or -शरैत्AV. ) , to crush , destroy.

"https://sa.wiktionary.org/w/index.php?title=पराशॄ&oldid=415871" इत्यस्माद् प्रतिप्राप्तम्