सामग्री पर जाएँ

परास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास् [parās], 4 P.

To leave, give up, quit, abandon; परा- स्तवसुधा सुधाधिवसति Ki.5.27.

To expel.

To reject, repudiate; इति यदुक्तं तदपि परास्तम् S. D.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास्/ परा ( परा-अस्) P. परा-स्यति( impf. परा-स्यत्; pf. परा-स) , to throw away or down , cast aside , expose (as a new-born child) , abandon , reject , leave RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=परास्&oldid=415892" इत्यस्माद् प्रतिप्राप्तम्