परास्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास्तम्, त्रि (परास्यते स्म । परा + अस् + क्तः ।) निरस्तम् । पराजितम् । यथा, -- “ह्नीर्गिरास्तु वरमस्तु पुनर्म्मा- स्वीकृतैव परवागपरास्ता ॥” इति नैषधे ५ सर्गः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Thrown, tossed.
2. Expelled, turned out.
3. Defeated.
4. Rejected. E. पर, and अस् to throw, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास्त [parāsta], p. p.

Thrown or cast away.

Expelled, turned out.

Repudiated.

Refuted, rejected.

Defeated, overcome.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परास्त/ परा mfn. thrown away , rejected , repudiated Sa1h.

परास्त/ परा mfn. defeated W.

"https://sa.wiktionary.org/w/index.php?title=परास्त&oldid=415894" इत्यस्माद् प्रतिप्राप्तम्