पराह्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराह्णः, पुं, (परञ्च तदहश्चेति कर्म्मधारयः । “अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इति अह्नादेशः । ततः नस्य णः ।) अपराह्णः । विकालः । (केषाञ्चिन्मते अयं पराह्णोऽपि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराह्ण¦ पु॰ परः परभागोह्नः एकदेशिस॰ टच् अह्नादेशःणत्वञ्च। दिनस्य परभागे अपराह्णे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराह्ण¦ n. (-ह्लं) The afternoon, the latter part of the day. E. पर after, (past,) अह a day. टच् अह्नादेशः णत्वञ्च | [Page425-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पराह्ण/ परा m. the afternoon Var. Pan5c. ( w.r. ह्न).

"https://sa.wiktionary.org/w/index.php?title=पराह्ण&oldid=415904" इत्यस्माद् प्रतिप्राप्तम्