परिकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकरः, पुं, (परिकीर्य्यते इति । कॄ शविक्षेपे + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् । यद्बा परिक्रियतेऽनेनेति पुंसीति घः ।) पर्य्यङ्कः । परिवारः । इत्यमरः । ३ । ३ । १६५ ॥ समा- रम्भः । बृन्दः । इति शब्दरत्नावली ॥ प्रगाढ- गात्रिकाबन्धः । (यथा, मार्कण्डेये । १६ । २५ । “गाढं परिकरं बद्धा शुक्लसादाय चाधिकम् । स्कन्धे भर्त्तारमादाय जगाम मृदुगामिनी ॥”) विवेकः । इति विश्वः । सहकारी । यथा, -- “परिकरः सहकारी स च व्याप्तिपक्षधर्म्मत्वादिः ।” इति सामान्यनिरुक्तौ जगदीशः ॥ (अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७५ । “उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः ॥” उदाहरणं यथा तत्रैव । “अङ्गराज ! सेना- पते ! द्रोणोपहासिन् ! कर्ण ! रक्षैनं भीमाद्- दुःशासनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर पुं।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

3।3।166।1।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

परिकर पुं।

परिवारः

समानार्थक:परिकर,मात्रा,परिबर्ह

3।3।166।1।2

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर¦ पु॰ परि + कॄ--अप्।

१ पर्य्यङ्के

२ परिवारे

३ समारम्भेच अमरः

४ समूहे

५ पगाढगात्रबन्धे हेमच॰

६ विवेकेमेदि॰

७ सहकारिणि च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर¦ mfn. (-रः-री-रं) Who or what helps or assists. m. (-रः)
1. A sofa, a bed.
2. Dependents, retinue, train.
3. Multitude, numbers, a crowd.
4. A firm girth, a waist, a zone or sash.
5. Commence- ment.
6. Discrimination, judgment.
7. Covert or indirect inti- mation of wish or purpose, or of coming events in the plot of a drama. (In dramaturgy.)
8. Unusual meaning or expression.
9. Name of a figure of speech consisting in the employment of suggestive epithets (in rhetoric.) E. परि round about, कर making.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकरः [parikarḥ], 1 Retinue, train, attendants, followers.

A multitude, collection, crowd; संध्याकृष्टावशिष्टस्वकर- परिकरस्पृष्टहेमारपङ्क्तिः Ratn.3.5.

A beginning, commencement; गतानामारम्भः किसलयितलीलापरिकरः Bh.1.6.

A girth, waist-band, cloth worn round the loins; अहिपरिकरभाजः Śi.4.65; परिकरं बन्ध् or कृ 'to gird up one's loins, to make oneself ready, prepare oneself for any action'; बध्नन् सवेगं परिकरम् K.17; कृतपरिकरः कर्मसु जनः Śivamahimna 2; कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुम् Ve.3; G. L.47; बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता Amaru.97; U.5.12.

A sofa.

(in Rhet.) N. of a figure of speech which consists in the use of significant epithets; विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः K. P.1; e. g. सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः Chandr.5.59.

(In dramaturgy) Covet or indirect intimation of coming events in the plot or a drama, the germ or the बीज q. v.; see S. D.34.

Judgment.

A helper, colleague, co-worker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर/ परि-कर परि-कर्मन्etc. See. परि-कृ, col. 3.

परिकर/ परि-कर mf( ई)n. who or what helps or assists W.

परिकर/ परि-कर m. ( ifc. f( आ). )attendants , followers , entourage , retinue , train (sg. and pl. ) MBh. Ka1v. etc.

परिकर/ परि-कर m. multitude , abundance Bhartr2. Ba1lar.

परिकर/ परि-कर m. a girth , zone , waist-band , ( esp. ) a girdle to keep up a garment( रम्-बा४न्ध्, or रं-कृ, " to gird up one's loins , make preparations " , and so परि-कर= आरम्भL. ) Hariv. Ka1v. Ra1jat. etc.

परिकर/ परि-कर m. (in dram. ) covert or indirect intimation of coming events in a plot , the germ of the बीजDas3ar.

परिकर/ परि-कर m. (in rhet. )a partic. figure in which many significant epithets or adjectives are employed one after the other to give force to a statement Kpr. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=परिकर&oldid=415920" इत्यस्माद् प्रतिप्राप्तम्