परिकर्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर्मिन् [parikarmin], m. An assistant, a servant, slave.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर्मिन्/ परि-कर्मिन् mfn. adorning , decorating W.

परिकर्मिन्/ परि-कर्मिन् m. an assistant , servant , slave S3rS. Sus3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकर्मिन् पु.
एक सेवक ऋत्विज् अथवा अध्वर्यु का सहायक, बौ.श्रौ.सू. 1.9.5-6; आश्व.श्रौ.सू. 2.4.16 (टीका- परिचारक); वह जो पशुओं को ले जाता है (अश्व), बौ.श्रौ.सू. 15.28। पयस् परिकर्मिन् 281 परिकर्षति (परि + कृष् + लट् प्र.पु.ए.व.) चारों तरफ खींचता है; माषैः पुरुषशिरः परिकीर्य त्रिरपसलेः पर्णशाखया परिकर्षति, बौ.श्रौ.सू. 1०.9।

"https://sa.wiktionary.org/w/index.php?title=परिकर्मिन्&oldid=479060" इत्यस्माद् प्रतिप्राप्तम्