परिकलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकलित¦ न॰ परि + कल--भावे क्त। आकलने तत्कृतमनेनइष्टादि॰ इनि परिकतितिन् तस्य कर्त्तार। स्त्रियांङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकलितम् [parikalitam], Comprehending, knowing.

"https://sa.wiktionary.org/w/index.php?title=परिकलित&oldid=415951" इत्यस्माद् प्रतिप्राप्तम्