परिकल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकल् [parikal], 1 U.

To know, consider, regard.

To be aware of, remember.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकल्/ परि- P. -कालयति, to drive about , chase , persecute MBh. R.

परिकल्/ परि- P. -कलयति, to seize , take hold of Ba1lar. ix , 18 ; to swallow , devour Ka1d. Hcar. ; to observe , consider as S3is3. viii , 9.

"https://sa.wiktionary.org/w/index.php?title=परिकल्&oldid=415954" इत्यस्माद् प्रतिप्राप्तम्