परिकल्पन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकल्पन¦ n. (-नं)
1. Contriving, making, inventing.
2. Doing what is necessary, tending, providing food, rest, &c.
3. Dividing.
4. Settling, agreeing upon. E. परि, क्वष् to be able, ल्युट aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकल्पनम् [parikalpanam] ना [nā], ना 1 Settling, fixing, deciding, determining.

Contriving, inventing, forming, arranging; पश्यैतान् परिकल्पनाव्यतिकरप्रोच्छूनवंशान् गजान् Mu.7.15.

Providing, furnishing.

Distributing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिकल्पन/ परि-कल्पन n. fixing , settling , contriving , making , inventing , providing , dividing , distributing

"https://sa.wiktionary.org/w/index.php?title=परिकल्पन&oldid=415958" इत्यस्माद् प्रतिप्राप्तम्