परिक्लिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Vexed, annoyed. E. परि before, क्लिश् to be wearied, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्लिष्ट [parikliṣṭa], p. p.

Vexed. troubled.

Exhausted, fatigued. -ष्टम् Pain, vexation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्लिष्ट/ परि-क्लिष्ट mfn. much vexed or troubled , pained , harassed , afflicted , exhausted MBh. R. etc.

परिक्लिष्ट/ परि-क्लिष्ट n. = क्लेशL.

"https://sa.wiktionary.org/w/index.php?title=परिक्लिष्ट&oldid=416027" इत्यस्माद् प्रतिप्राप्तम्