परिखा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा, स्त्री, (परितः खन्यते इति । खन् + “अन्येष्वऽपीति ।” ३ । २ । १०१ । डः ।) राजघान्यादिवेष्टनखातम् । इति भरतः ॥ गड- खाइ इति खाना इति च यस्याः प्रसिद्धिः । तत्पर्य्यायः ॥ खेयम् । इत्यमरः । १ । १० । २९ ॥ (यथा, मनुः । ७ । १९६ । “भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥”) तस्या मानं यथा, -- “प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥” सङ्केतपूर्ब्बकञ्चैव परिखाद्वारमीप्सितम् । शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २०२ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा स्त्री।

दुर्गादिपरितः_खातम्

समानार्थक:खेय,परिखा

1।10।29।1।2

खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्. स्यादालवालमावालमावापोऽथ नदी सरित्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा¦ स्त्री परितः खन्थते खन--हृ। पुरादौ रिपुप्रभृतीनांदुष्प्रवेशतासिद्धये गर्त्तरूपायां जलाधारस्थाने वेष्टना-कारभूमौ अमरः। परिखामानञ्च ब्रह्म{??} पु॰ जन्मख॰

२०

२ अ॰ उक्तं यथा
“प्रस्ये च परिखामानं शतहस्तंप्रशस्तकम्। परितः शिविराणाञ्च गम्भीरदशहस्त-कम्। सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम्। शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च”। ततः भवाद्यर्थेपलाद्या॰ अण्। पारिख तद्भवादौ त्रि॰। तत्र गणेपरिखात इति पाठान्तरे पारिखात इत्यपि तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा¦ f. (-खा) A moat, a ditch surrounding a fort or a town, &c. E. परि round, खन् to dig, aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा [parikhā], 1 A moat, ditch, trench round a fort or town. Mb.5.243.23; स वेलावप्रवलयां परिखीकृतसागराम् (उर्वी शशास) R.1.3;12.66; तस्य परिखास्तिस्रो दण्डान्तराः कारयेत् Kau. A.2.2.21.

The bottom, depth; (fig.) root; बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र Mb.12.167.39 (परिखास्थित impregnable).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिखा/ परि-खा f. (once ibc. खBhP. )a moat , ditch , trench or fosse round a town or fort (also applied to the sea surrounding the earth) Mn. MBh. Ka1v. etc.

परिखा/ परि-खा f. N. of a village in the North country g. पलद्य्-आदि(iv , 2 , 110)

"https://sa.wiktionary.org/w/index.php?title=परिखा&oldid=416076" इत्यस्माद् प्रतिप्राप्तम्