सामग्री पर जाएँ

परिख्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिख्या [parikhyā], 2 P. Ved.

To look at, perceive.

To regard, consider.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिख्या/ परि- P. -ख्याति( Subj. -ख्यतम्, -ख्यन्RV. ) , to look round , look at , perceive RV. etc. ; to observe , regard , consider MBh. R. ; to overlook , disregard RV. : Pass. -ख्यायते, to be perceived ChUp.

परिख्या/ परि-ख्या f. enumeration , computation , sum , total , number S3a1n3khS3r. Mn. MBh. etc.

परिख्या/ परि-ख्या f. (in phil. ) exhaustive enumeration (implying exclusion of any other) , limitation to that which is enumerated Jaim. Kull. on Mn. iii , 45

परिख्या/ परि-ख्या f. (in rhet. )special mention or exclusive specification Kpr. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=परिख्या&oldid=416086" इत्यस्माद् प्रतिप्राप्तम्