परिगणन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगणन¦ न॰ परि + गण--मावे ल्युट्।

१ सर्वतोभावेन ग-णने

२ विधिनिषेधशास्त्रयोः विशेषतः कीर्त्तने च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगणनम् [parigaṇanam] ना [nā], ना Complete enumeration, accurate statement or calculation; श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः Me. (considered as an interpolation or क्षेपक by Malli.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगणन/ परि-गणन n.

"https://sa.wiktionary.org/w/index.php?title=परिगणन&oldid=416094" इत्यस्माद् प्रतिप्राप्तम्