परिगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगम् [parigam], 1 P.

To go or walk round; तं हयं तत्र परिगम्य Rām.; यथा हि मेरुः सूर्येण नित्यशः परिगम्यते Mb.

To surround; विशदप्रभापरिगतम् Śi.9.26; Bk.1.1; सेनापरिगत &c.

To spread everywhere, pervade all directions.

To attain to, obtain; वृषलताम् &c.

To know, understand, learn; प्रथमपरिगतार्थस्तं रघुः संनिवृत्तम् R.7.71.

To die, go forth (from this world); वयं येभ्यो जाताश्चिरपरिगता एव खलु ते Bh.3.38.

To overpower, affect; as in क्षुधया परिगतः. -Caus. To pass or spend (time).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगम्/ परि- P. -गच्छति( aor. -अगमत्AV. ; -ग्मन्RV. ; pf. -जग्मतुःMBh. ; p. -जगन्वस्RV. ; ind.p. -गत्याRV. S3Br. ; -गम्यMBh. ; inf. -गन्तुम्R. ) , to go round or about or through , circumambulate , surround , inclose RV. etc. ; to come to any state or condition , get , attain( acc. ) MBh. : Pass. -गम्यतेMBh. : Caus. -गमयति, to cause to go round , to pass or spend (time) Ragh. viii , 91.

"https://sa.wiktionary.org/w/index.php?title=परिगम्&oldid=416112" इत्यस्माद् प्रतिप्राप्तम्