परिगृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृहीत¦ त्रि॰ परि + ग्रह--कर्मणि क्त। स्वीकृते आ-चिता॰ नास्यान्तोदात्तता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृहीत¦ mfn. (-तः-ता-तं)
1. Taken, accepted.
2. Assented, counsented to.
3. Obeyed.
4. Opposed, checked. f. (-ता)
1. Grasped.
2. Em- braced.
3. Favoured.
4. Obeyed. E. परि before, ग्रह् to take, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृहीत [parigṛhīta], p. p.

Grasped, seized, clutched.

Embraced, surrounded.

Accepted, taken, received.

Assented or consented to, admitted.

Patronized, favoured.

Followed, obeyed, observed.

Married,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृहीत/ परि-गृहीत mfn. taken hold of on both sides AV.

परिगृहीत/ परि-गृहीत mfn. surrounded , embraced , enclosed , enveloped , fenced TS. S3Br. MBh. etc.

परिगृहीत/ परि-गृहीत mfn. seized , grasped , taken , received , obtained , accepted , adopted , admitted , followed , obeyed Br. MBh. Ka1v. etc.

परिगृहीत/ परि-गृहीत mfn. opposed , checked W.

परिगृहीत/ परि-गृहीत m. g. आचिता-दि.

"https://sa.wiktionary.org/w/index.php?title=परिगृहीत&oldid=416132" इत्यस्माद् प्रतिप्राप्तम्