परिगृह्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. To be taken or accepted.
2. To be re- garded. f. (-ह्या) A married woman. ind.
1. Having taken.
2. Con- sidering, looking upon. E. परि encircling, ग्रह् to take; aff. यत् or ल्यप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिगृह्य/ परि-गृह्य ind. having taken or seized , in company or along with( acc. ) MBh. Ka1v. etc.

परिगृह्य/ परि-गृह्य ind. considering , regarding W.

परिगृह्य/ परि-गृह्य mfn. to be taken or accepted or regarded W.

"https://sa.wiktionary.org/w/index.php?title=परिगृह्य&oldid=416136" इत्यस्माद् प्रतिप्राप्तम्