परिग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रहः, पुं, (परिग्रहणमिति । परि + ग्रह + “ग्रह वृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) प्रतिग्रहः । (यथा, पञ्चतन्त्रे । ४ । ७ । “कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त्त ! हृदि स्थिता प्रियतमा काचिन्ममे- वापरा ॥”) सैन्यपश्चाद्भागः । पत्नी । भार्य्या । (यथा, रघुः । ९ । १४ । “समनुकम्प्य सपत्नपरिग्रहा- ननलकानलकानवमां पुरीम् ॥”) परिजनः । परिवारः । आदानम् । (यथा, रघुः । ९ । ४६ । “अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलताजलतामवलाजनः ॥”) स्वीकारः । (यथा, रघुः । १८ । ३८ । “लोकेन भावी पितुरेव तुल्यः सम्भावितो मौलिपरिग्रहात् सः ॥”) मूलम् । कन्दः । शापः । शपथः । इत्यमरभरतौ ॥ राहुवक्त्रस्थभास्करः । इत्यजयः ॥ (पुत्त्रदारादि- भर्त्तव्यपरिमाणम् । यथा, मनुः । १० । १२४ । “प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः । शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भूतानाञ्च परिग्रहम् ॥” परिगृह्यतेऽनेनेति विग्रहे हस्तः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ५८ । “ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥” “शरणार्थिभिः परितो गृह्यते सर्व्वगतत्वात् परितो ज्ञायत इति वा । पुष्पादिभिर्भक्तैरर्च्चितं परिगृह्णाति इति वा परिग्रहः ॥” इति शाङ्कर- भाष्यम् ॥ साधनम् । यथा, रघुः । ९ । २१ । “अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ॥” “मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् ॥” इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रह पुं।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।238।2।1

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

परिग्रह पुं।

परिजनः

समानार्थक:परीवार,परिग्रह

3।3।238।2।1

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

परिग्रह पुं।

आदानम्

समानार्थक:परिग्रह

3।3।238।2।1

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : , क्रिया

परिग्रह पुं।

मूलधनम्

समानार्थक:नीवी,परिपण,मूलधन,परिग्रह

3।3।238।2।1

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : धनम्

परिग्रह पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

3।3।238।2।1

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रह¦ पु॰ परि + ग्रह--अप्।

१ स्वीकारे। कर्मणि थ।

२ सैन्यपश्चाद्भागे

३ भार्य्यायां परिजने च। करणे घ।

४ मूले

५ शपथे च अमरः। परितोः ग्रहः।

६ राहुणासूर्येन्घोर्ग्रहणे

७ विष्णौ पु॰
“परमेष्ठी परिग्रहः” विष्णुसं॰
“शरणार्थिभिः परितो गृह्यते सर्वगतत्वात् परितोज्ञायते इति वा पत्रपुष्पादिकं भक्तैरर्पितं गृह्णातीतिवा परिग्रहः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रह¦ m. (-हः)
1. Acceptance, taking.
2. Assent, consent.
3. De- pendents, a family, a train or retinue.
4. A wife.
5. Root, origin.
6. An oath.
7. The reserve of an army, a corps posted with the general, four hundred yards in the rear of the line: see प्रतिग्रह।
8. Maintaining, observing.
9. Continued possession, continuance.
10. Subjugation, making subservient or subject.
11. Connexion, concern, business or interference with.
12. Comprehension.
13. The sun near the moon's node.
14. Surrounding.
15. Putting on (as a dress).
16. Marriage.
17. An epithet of Vishn4u. E. परि intensitive prefix, or round about, &c. and ग्रह taking, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रहः [parigrahḥ], 1 Seizing, holding, taking, grasping; आसन- रज्जुपरिग्रहे R.9.46; शङ्कापरिग्रहः Mu.1 'taking or entertaining a doubt'.

Surrounding, enclosing, encircling, fencing round.

Putting on, wrapping round (as a dress); मौलिपरिग्रहः R.18.38.

Assuming, taking; मानपरिग्रहः Amaru.97; विवाहलक्ष्मी˚ U.4.

Receiving, taking, accepting, acceptauce; भौमो मुनेः स्थानपरिग्रहो$यम् R.13.36; अर्ध्यपरिग्रहान्ते 7;12.16; Ku. 6.53; विद्यापरिग्रहाय Māl.1; so आसनपरिग्रहं करोतु देवः U.3 'your majesty will be pleased to take a seat or sit down'.

Possessions, property, belongings; त्यक्तसर्वपरिग्रहः Bg. 4.21; R.15.55; V.4.26.

Taking in marriage, marriage; नवे दारपरिग्रहे U.1.19; Māl.5.27; असंशयं क्षत्रपरिग्रह- क्षमा Ś.1.22; न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् Bh.1.9.

A wife, queen; प्रयतपरिग्रहद्वितीयः R.1.95,92;9.14; 11.33;16.8; Ś.5.28,31; परिग्रहबहुत्वे$पि Ś.3.19; प्राप श्रियं मुनिवरस्य परिग्रहो$सौ Rām. Ch.

Taking under one's protection, favouring; धन्याः स्मो वः परिग्रहात् U.7. 11; M.1.13; कुर्वन्ति पाण्डवपरिग्रहमेव पौराः Pañch.1.2.

Attendants, followers, train, retinue, suite; परिग्रहेण सर्वेण कोषेण च महीयसा Śiva.B.8.4.

A household, family, members of a family.

The seraglio or household of a king, harem.

Anything received, a present; राजपरिग्रहो$यम् Ś.1.

Assent, consent.

Taking possession of, acquiring.

A claim.

Entertaining, honouring, receiving (a guest &c.). Mb.1.195.1.

An entertainer.

Assistance.

A husband.

Respect, reverence.

Grace, favour.

Comprehension, understanding.

Undertaking, performing.

Subjugation; धर्षितो मत्परिग्रहः Mb.12.32.55.

Dominion.

Punishment.

Connection, relation.

Summing up, totality.

A house, residence.

Removing, taking away.

A curse; निर्मुक्तनिष्ठुरपरिग्रहपाशबन्धः Rām. Ch. (cf. पत्नीपरिजनादानमूलशापाः परिग्रहाः Ak.).

(In Ved. gram.) The double mention of a word both before and after इति.

The form which precedes इति.

Root, origin.

The eclipse of the sun or moon.

An oath.

The rear of an army.

N. of Viṣṇu.

The body; आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् Mb.12. 32.57. (com. स्वभावेन चित्तेन मम परिग्रहं शरीरं आश्रयन्त्याः).

Administration; राज्यपरिग्रहः Mb.12.32.51.-Comp. -अर्थीय a. generalizing; having the sense of comprehension; Nir.1.7. -द्वितीय a. accompanied by one's wife or family. -बहुत्वम् multitude of wives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रह/ परि-ग्रह m. ( ifc. f( आ). )laying hold of on all sides , surrounding , enclosing , fencing round ( esp. the वेदिor sacrificial altar by means of three lines or furrows) S3Br. Ka1tyS3r. etc.

परिग्रह/ परि-ग्रह m. wrapping round , putting on (a dress etc. ) , assuming (a form etc. ) Ka1v.

परिग्रह/ परि-ग्रह m. comprehending , summing up , sum , totality , S3a1n3khBr. Mn.

परिग्रह/ परि-ग्रह m. taking , accepting , receiving or anything received , 2 gift or present MBh. Ka1v. etc.

परिग्रह/ परि-ग्रह m. getting , attaining , acquisition , possession , property( ifc. " being possessed of or furnished with ") ib.

परिग्रह/ परि-ग्रह m. household , family , attendants , retinue , the seraglio of a prince ib.

परिग्रह/ परि-ग्रह m. a house , abode Hariv.

परिग्रह/ परि-ग्रह m. root , origin , foundation MBh.

परिग्रह/ परि-ग्रह m. admittance (into one's house) , hospitable reception Mn. MBh. R. Ka1ran2d2.

परिग्रह/ परि-ग्रह m. taking (a wife) , marrying , marriage Mn. MBh. etc.

परिग्रह/ परि-ग्रह m. a wife (also collect.) MBh. Ka1v. etc.

परिग्रह/ परि-ग्रह m. choice , selection ib.

परिग्रह/ परि-ग्रह m. understanding , conception Pa1n2. Sch.

परिग्रह/ परि-ग्रह m. undertaking , beginning , commission or performance of , occupation with Mn. R. Hariv.

परिग्रह/ परि-ग्रह m. homage , reverence , grace , favour , help , assistance MBh. Ka1v. etc.

परिग्रह/ परि-ग्रह m. dominion , control( ifc. " dependent on , subject to ") R. Var. Ma1rkP.

परिग्रह/ परि-ग्रह m. force , constraint , punishment ( opp. to अनु-ग्रह) R.

परिग्रह/ परि-ग्रह m. claim on , relation to , concern with( loc. ) Mn. MBh. etc.

परिग्रह/ परि-ग्रह m. (in Ved. gram.) the double mention of a word both before and after इति

परिग्रह/ परि-ग्रह m. the form which precedes इतिRPra1t.

परिग्रह/ परि-ग्रह m. a curse , imprecation , oath L.

परिग्रह/ परि-ग्रह m. an eclipse of the sun L.

परिग्रह/ परि-ग्रह m. the rear or reserve of an army L. ( v.l. प्रति-ग्र्)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिग्रह पु.
(परि + ग्रह + अप्, द्र. ग्रहवृदॄनिश्चिगमश्च, पा. 3.3.58 घञ्) (वेदि का) परिवेष; वेदि का खाका खींचने (तैयार करने) का कृत्य, मा.श्रौ.सू. 1.1.3.3; 1.7.3.35; शां.श्रौ.सू. 15.5.1०; द्रष्टव्य - परिग्रह, 1.2.4.21; द्रष्टव्य - श्रौ.प.नि. 18.151।

"https://sa.wiktionary.org/w/index.php?title=परिग्रह&oldid=479069" इत्यस्माद् प्रतिप्राप्तम्