परिघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघः, पुं, (परि हन्यतेऽनेनेति । परि + हन् + “परौ षः ।” ३ । ३ । ८४ । इति अप् घादेशश्च ।) लोहबद्धलगुडः । लोहमय- लगुडः लोहमुखलगुडः । तत्पर्य्यायः । परि- घातनः २ । इत्यमरः । २ । ८ । ९१ ॥ परि- घातकः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ६ । ६७ । २४ । “बाहूनामुत्तमाङ्गानां कार्म्मुकाणाञ्च भारत ! । गदानां परिघाणाञ्च हस्तानाञ्चोरुभिः सह ॥”) परिघातः । परितो हननम् । इत्यमरभरतौ ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत ऊनविंशति- योगः । (यथा, ज्योतिषे । “वज्रोऽसृक् च व्यतीपातो वरीयान् परिघस्तथा ॥” अस्य अर्द्धांशं परित्यज्य शुभं कर्म्म कुर्य्यात् । यदुक्तं तत्रैव । “परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ॥”) अथ परिघयोगजातफलम् । “उत्पत्तिकाले परिघो यदि स्या- न्नरस्तदा वंशकुठारकल्पः । असत्यसाक्षी क्षमया विहीनः स्वल्पानुभोक्ता विजितारिपक्षः ॥” इति कोष्ठीप्रदीपः ॥ अर्गलः । इति मेदिनी ॥ मुद्गरः । शूलः । इत्य- जयः ॥ कलसः । काचघटः । गोपुरम् । सद्म । इति शब्दरत्नावली ॥ ॥ * ॥ (कार्त्तिकानुचर- विशेषः । यथा, महाभारते । ९ । ४५ । ३३ । “परिघञ्च वटञ्चैव भीमञ्च सुमहाबलम् । दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ ॥ अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते ॥” चण्डालविशेषः । यथा, महाभारते । १२ । १३८ । ११४ । “लम्बकर्णो महावक्त्रो मलिनो घोरदर्शनः । परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघ पुं।

लोहाङ्गी

समानार्थक:परिघ,परिघातन

2।8।91।2।3

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

परिघ पुं।

परिघातः

समानार्थक:परिघ

3।3।27।1।1

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परि(लि)घ¦ पु॰ परिहन्यतेऽनेन
“परौ घः” पा॰ परौ हन्तेरप्घश्चान्तादेशः रस्य वा लः।

१ लोहबद्धलगुडे

२ लोहमयल-गुडे च अमरः। विस्कम्भादिषु

३ उनविंशे योगे

४ अर्गलेद्वारावरोधिकाष्ठे मेदि॰।

५ मुद्गरे

६ शूले अजयः।

७ गृहे

८ कुम्भे

९ काचघटे शब्दरत्ना॰।

१० कुमारानुचरगणभेदेभा॰ शल्य॰

५६ अ॰।

११ चण्डालभेदे भा॰ शा॰



३८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघ¦ m. (-घः)
1. A bludgeon, a stick mounted with iron, or an iron club.
2. Killing, striking, destroying.
3. The nineteenth of the astronomical Yo4gas.
4. The pin or bolt of a door.
5. A glass vessel.
6. A pike, a spear.
7. A water jar.
8. The outer door or gate of a palace.
9. A house: see पलिघ E. परि round about, हन् to kill, अप् aff., घ substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघः [parighḥ], 1 An iron (or wooden) beam or bar used for locking or shutting a gate (अर्गल); एकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति Ś.2.16; R.16.84; Śi.19.32; M.5.2.

(Hence) A bar, barrier, hindrance, obstacle; भार्गवस्य सुकृतो$पि सो$भवत् स्वर्गमार्गपरिघो दुरत्ययः R.11.88.

A stick or club studded or tipped with iron; पादपाविद्धपरिघः R.12.73.

An iron club in general. It is a kind of weapon (परितो हन्तीतीसर्वतः कण्टकितो लोहदण्डः com. on Mb.1.19.17);...... हन्तुं घोरं परिघमाददे Śiva B.14.99.

A water-jar, pitcher.

A glass-pitcher.

A house, dwelling.

Killing, destroying.

Striking, a stroke or blow.

A child which assumes a peculiar cross position in birth.

A line of clouds crossing the sun at sunrise or sunset.

The gate of a palace, town or house. Hence perhaps it means 'Gate-duty'; मूलं भागो व्याजी परिघः क्लृप्तं रूपिकमत्ययश्चाय-मुखम् Kau. A.2.6.24.

(In astrol.) N. of the 19th Yoga. -घौ m. (du.) Two birds flying on each side of a traveller (regarded as an omen).-Comp. -गुरु a. as heavy as an iron bar; M. -स्तम्भः a door-post; M.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघ/ परि-घ m. ( हन्)an iron bar or beam used for locking or shutting a gate(= अर्गल) ChUp. MBh. Ka1v. etc.

परिघ/ परि-घ m. ( fig. )a bar , obstacle , hindrance Ragh. Katha1s.

परिघ/ परि-घ m. (once n. )an iron bludgeon or club studded with iron MBh. R. etc.

परिघ/ परि-घ m. a child which presents a peculiar cross position in birth Sus3r.

परिघ/ परि-घ m. a line of clouds crossing the sun at sunrise or sunset Var. MBh. etc.

परिघ/ परि-घ m. ( du. )two birds flying on each side of a traveller (regarded as an omen) Var.

परिघ/ परि-घ m. the gate of a palace , any gate R.

परिघ/ परि-घ m. a house L.

परिघ/ परि-घ m. (in astrol. ) N. of the 19th योगL.

परिघ/ परि-घ m. a pitcher , water-jar L.

परिघ/ परि-घ m. a glass pitcher L.

परिघ/ परि-घ m. killing , striking , a blow L.

परिघ/ परि-घ m. N. of one of the attendants of स्कन्दMBh.

परिघ/ परि-घ m. of a चाण्डालib.

परिघ/ परि-घ m. of a virtuous man Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Rukmakavaca, appointed over Videha region with his brother Hari. M. ४४. २८. २९; वा. ९५. २८; Br. III. ७०. २९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parigha : m.: A club (not named) mentioned as a weapon of Aryaman.

He roamed around with it when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the time of the burning of the Khāṇḍava forest 1. 218. 34.


_______________________________
*2nd word in right half of page p111_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Parigha : m.: A club (not named) mentioned as a weapon of Aryaman.

He roamed around with it when he got ready to help Indra in his fight with Kṛṣṇa and Arjuna at the time of the burning of the Khāṇḍava forest 1. 218. 34.


_______________________________
*2nd word in right half of page p111_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=परिघ&oldid=500809" इत्यस्माद् प्रतिप्राप्तम्