सामग्री पर जाएँ

परिघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघातः, पुं, (परिहन्यतेऽनेन । परि + हन् + घञ् । “हनस्तोऽचिण्णलोः ।” इति तः ।) अस्त्रम् । हननम् । इति धरणिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघात¦ m. (-तः)
1. Killing, striking.
2. A weapon. E. परि completely, हन् to kill, aff. घञ् and the root changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघातः [parighātḥ] घातनम् [ghātanam], घातनम् 1 Killing, striking, removing, getting rid of.

A club, an iron bludgeon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिघात/ परि-घात m. killing , destroying. removing Var.

परिघात/ परि-घात m. a club , an iron bludgeon L.

परिघात/ परि-घात etc. See. under परि-घ.

"https://sa.wiktionary.org/w/index.php?title=परिघात&oldid=416179" इत्यस्माद् प्रतिप्राप्तम्