परिचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचक्ष् [paricakṣ], 2 Ā.

To declare, relate, tell.

To enumerate.

To mention.

To name, call; वेदप्रदाना- दाचार्यं पितरं परिचक्षते Ms.2.171; श्रद्धाविरहितं यज्ञं तामसं परिचक्षते Bg.17.13,17.

To disregard, overlook, pass over; revile; को वैनं परिचक्षीत Bhāg.4.14.33.

To disapprove, reject.

To acknowledge, admit.

To address (with acc.).

To answer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचक्ष्/ परि- A1. -चष्टे(3. pl. -चक्षते; Pot. -चक्षीतPass. -चक्ष्यते; Ved. inf. -चक्षि) , to overlook , pass over , despise , reject Br. Up. BhP. ; to declare guilty , condemn S3Br. ; to forbid A1past. ; to mention , relate , own , acknowledge MBh. ; to call , name Mn. MBh. etc. ; to address( acc. ) , answer BhP.

"https://sa.wiktionary.org/w/index.php?title=परिचक्ष्&oldid=416194" इत्यस्माद् प्रतिप्राप्तम्