परिचय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचयः, पुं, (परि समन्तात् चयनं बोधो ज्ञान- मित्यर्थः । परि + चि + अप् ।) विशेषेण ज्ञानम् । चेना इति भाषा । तत्पर्य्यायः । संस्तवः २ । इत्यमरः । ३ । २ । २३ ॥ प्रणयः ३ । इति भरतः ॥ (यथा, माघे । ७ । ६१ । “न परिचयो मलिनात्मनां प्रसाधनम् ॥” अभ्यासः । यथा, माघे । २ । ७५ । “हेतुः परिचयस्थैर्य्ये वक्तर्गुणनिकैव सा ॥” नादस्य अवस्थाविशेषः । यथा, हठयोगदीपि- कायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचय पुं।

परिचयः

समानार्थक:संस्तव,परिचय

3।2।23।1।2

संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम्. नीवाकस्तु प्रयामः स्यात्सन्निधिः सन्निकर्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचय¦ पु॰ परि + चि--अच्।

१ ज्ञातस्य पौनःपुन्येन ज्ञा{??}संस्तवे

२ पणये च अमरः।

३ सर्वतश्चयने माघः

२ ।

७५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचय¦ m. (-यः)
1. Acquaintance, intimacy.
2. Accumulation.
3. Meeting with a friend.
4. Study, Practice.
5. Recognition. E. परि about, चि to gather, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचयः [paricayḥ], 1 Heaping up, accumulation.

Acquaintance; familiarity, intimacy; पुरुषपरिचयेन Mk.1.56; अतिपरिचयादवज्ञा 'familiarity breeds contempt'; परिचयं चललक्ष्यनिपातने R.9.49; सकलकलापरिचयः K.76.

Trial, study, practice, frequent repetition; हेतुः परिचयेस्थैर्ये वक्तुर्गुणनिकैव सा Śi.2.75;11.5; वर्णपरिचयं करोति Ś.5.

Recognition; Me.9.

Stay; चिरं मातुलपरिचयादविज्ञात- वृत्तान्तो$स्मि Pratimā 3. -Comp. -करुणा increasing love or tenderness; तदिह सुवदनायां तात मत्तः परस्तात् परिचयकरुणायां सर्वथा मा विरंसीः Māl.6.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचय/ परि-चय etc. See. under परि-1. 2. चि.

परिचय/ परि-चय m. heaping up , accumulation Kaus3.

परिचय/ परि-चय m. acquaintance , intimacy , familiarity with , knowledge of( gen. loc. instr. with or sc. समम्, or comp. ) MBh. Ka1v. etc.

परिचय/ परि-चय m. trial , practice , frequent repetition Ka1v. (See. रति-प्)

परिचय/ परि-चय m. meeting with a friend W.

"https://sa.wiktionary.org/w/index.php?title=परिचय&oldid=500810" इत्यस्माद् प्रतिप्राप्तम्