परिचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचरः, पुं, (परितश्चरतीति । परि + चर + पचाद्यच् ।) युद्धकाले परप्रहारात् रथरक्षकः । प्रजासामन्तव्यवस्थापनकारी । इति केचित् ॥ सेनायां राज्ञो दण्डनायकः । इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । परिधिस्थिः २ । इत्य- मरः । २ । ८ । ६२ ॥ सहायः ३ । इति रत्न- माला ॥ (परिचर्य्याकारकः । यथा वैद्यके, -- “उपचारज्ञता दाक्ष्यमनुरागश्च भर्त्तरि । शौचञ्चेति चतुर्थोऽयं गुणः परिचरे जने ॥” इति चरके सूत्रस्थाने नवमेऽध्याये ॥ “स्निग्धोऽजुगुप्सुर्बलबान् युक्तो व्याधितरक्षणे । वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥” इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर पुं।

सेनानियन्तः

समानार्थक:परिधिस्थ,परिचर

2।8।62।2।2

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर¦ त्रि॰ परितः चरति चर--ट।

१ भृत्ये

२ परप्रहारात्रथरक्षके पु॰ अमरः।

३ प्रजासामन्तादिव्यवस्थापनका-रिणि

४ राजभृत्यभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर¦ m. (-रः)
1. A guard, a body-guard.
2. An attendant, a com- panion, a servant.
3. A commander-in-cheif. E. परि about, and चर who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर [paricara], a.

Roaming or moving about.

Flowing.

Movable.

रः A servant, follower, an attendant.

A body-guard.

A guard or patrol in general.

Homage, service.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर/ परि-चर mf( आ)n. moving , flowing VS. AV.

परिचर/ परि-चर m. an attendant , servant , follower S3Br. Sus3r.

परिचर/ परि-चर m. a patrol or body-guard L.

परिचर/ परि-चर m. homage , service Hariv.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिचर पु.
(परि + चर् + अच्) सेवक = परिकर्मी, बौ.श्रौ.सू. 26.5।

"https://sa.wiktionary.org/w/index.php?title=परिचर&oldid=479074" इत्यस्माद् प्रतिप्राप्तम्